Declension table of ?vidhavya

Deva

NeuterSingularDualPlural
Nominativevidhavyam vidhavye vidhavyāni
Vocativevidhavya vidhavye vidhavyāni
Accusativevidhavyam vidhavye vidhavyāni
Instrumentalvidhavyena vidhavyābhyām vidhavyaiḥ
Dativevidhavyāya vidhavyābhyām vidhavyebhyaḥ
Ablativevidhavyāt vidhavyābhyām vidhavyebhyaḥ
Genitivevidhavyasya vidhavyayoḥ vidhavyānām
Locativevidhavye vidhavyayoḥ vidhavyeṣu

Compound vidhavya -

Adverb -vidhavyam -vidhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria