Declension table of ?vidhavatā

Deva

FeminineSingularDualPlural
Nominativevidhavatā vidhavate vidhavatāḥ
Vocativevidhavate vidhavate vidhavatāḥ
Accusativevidhavatām vidhavate vidhavatāḥ
Instrumentalvidhavatayā vidhavatābhyām vidhavatābhiḥ
Dativevidhavatāyai vidhavatābhyām vidhavatābhyaḥ
Ablativevidhavatāyāḥ vidhavatābhyām vidhavatābhyaḥ
Genitivevidhavatāyāḥ vidhavatayoḥ vidhavatānām
Locativevidhavatāyām vidhavatayoḥ vidhavatāsu

Adverb -vidhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria