Declension table of ?vidhavāvivāhavicāra

Deva

MasculineSingularDualPlural
Nominativevidhavāvivāhavicāraḥ vidhavāvivāhavicārau vidhavāvivāhavicārāḥ
Vocativevidhavāvivāhavicāra vidhavāvivāhavicārau vidhavāvivāhavicārāḥ
Accusativevidhavāvivāhavicāram vidhavāvivāhavicārau vidhavāvivāhavicārān
Instrumentalvidhavāvivāhavicāreṇa vidhavāvivāhavicārābhyām vidhavāvivāhavicāraiḥ vidhavāvivāhavicārebhiḥ
Dativevidhavāvivāhavicārāya vidhavāvivāhavicārābhyām vidhavāvivāhavicārebhyaḥ
Ablativevidhavāvivāhavicārāt vidhavāvivāhavicārābhyām vidhavāvivāhavicārebhyaḥ
Genitivevidhavāvivāhavicārasya vidhavāvivāhavicārayoḥ vidhavāvivāhavicārāṇām
Locativevidhavāvivāhavicāre vidhavāvivāhavicārayoḥ vidhavāvivāhavicāreṣu

Compound vidhavāvivāhavicāra -

Adverb -vidhavāvivāhavicāram -vidhavāvivāhavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria