Declension table of ?vidhavāvivāha

Deva

MasculineSingularDualPlural
Nominativevidhavāvivāhaḥ vidhavāvivāhau vidhavāvivāhāḥ
Vocativevidhavāvivāha vidhavāvivāhau vidhavāvivāhāḥ
Accusativevidhavāvivāham vidhavāvivāhau vidhavāvivāhān
Instrumentalvidhavāvivāhena vidhavāvivāhābhyām vidhavāvivāhaiḥ vidhavāvivāhebhiḥ
Dativevidhavāvivāhāya vidhavāvivāhābhyām vidhavāvivāhebhyaḥ
Ablativevidhavāvivāhāt vidhavāvivāhābhyām vidhavāvivāhebhyaḥ
Genitivevidhavāvivāhasya vidhavāvivāhayoḥ vidhavāvivāhānām
Locativevidhavāvivāhe vidhavāvivāhayoḥ vidhavāvivāheṣu

Compound vidhavāvivāha -

Adverb -vidhavāvivāham -vidhavāvivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria