Declension table of ?vidhavāvedana

Deva

NeuterSingularDualPlural
Nominativevidhavāvedanam vidhavāvedane vidhavāvedanāni
Vocativevidhavāvedana vidhavāvedane vidhavāvedanāni
Accusativevidhavāvedanam vidhavāvedane vidhavāvedanāni
Instrumentalvidhavāvedanena vidhavāvedanābhyām vidhavāvedanaiḥ
Dativevidhavāvedanāya vidhavāvedanābhyām vidhavāvedanebhyaḥ
Ablativevidhavāvedanāt vidhavāvedanābhyām vidhavāvedanebhyaḥ
Genitivevidhavāvedanasya vidhavāvedanayoḥ vidhavāvedanānām
Locativevidhavāvedane vidhavāvedanayoḥ vidhavāvedaneṣu

Compound vidhavāvedana -

Adverb -vidhavāvedanam -vidhavāvedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria