Declension table of ?vidhavāstrī

Deva

FeminineSingularDualPlural
Nominativevidhavāstrī vidhavāstryau vidhavāstryaḥ
Vocativevidhavāstri vidhavāstryau vidhavāstryaḥ
Accusativevidhavāstrīm vidhavāstryau vidhavāstrīḥ
Instrumentalvidhavāstryā vidhavāstrībhyām vidhavāstrībhiḥ
Dativevidhavāstryai vidhavāstrībhyām vidhavāstrībhyaḥ
Ablativevidhavāstryāḥ vidhavāstrībhyām vidhavāstrībhyaḥ
Genitivevidhavāstryāḥ vidhavāstryoḥ vidhavāstrīṇām
Locativevidhavāstryām vidhavāstryoḥ vidhavāstrīṣu

Compound vidhavāstri - vidhavāstrī -

Adverb -vidhavāstri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria