Declension table of ?vidharmiṇī

Deva

FeminineSingularDualPlural
Nominativevidharmiṇī vidharmiṇyau vidharmiṇyaḥ
Vocativevidharmiṇi vidharmiṇyau vidharmiṇyaḥ
Accusativevidharmiṇīm vidharmiṇyau vidharmiṇīḥ
Instrumentalvidharmiṇyā vidharmiṇībhyām vidharmiṇībhiḥ
Dativevidharmiṇyai vidharmiṇībhyām vidharmiṇībhyaḥ
Ablativevidharmiṇyāḥ vidharmiṇībhyām vidharmiṇībhyaḥ
Genitivevidharmiṇyāḥ vidharmiṇyoḥ vidharmiṇīnām
Locativevidharmiṇyām vidharmiṇyoḥ vidharmiṇīṣu

Compound vidharmiṇi - vidharmiṇī -

Adverb -vidharmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria