Declension table of ?vidharman

Deva

NeuterSingularDualPlural
Nominativevidharma vidharmaṇī vidharmāṇi
Vocativevidharman vidharma vidharmaṇī vidharmāṇi
Accusativevidharma vidharmaṇī vidharmāṇi
Instrumentalvidharmaṇā vidharmabhyām vidharmabhiḥ
Dativevidharmaṇe vidharmabhyām vidharmabhyaḥ
Ablativevidharmaṇaḥ vidharmabhyām vidharmabhyaḥ
Genitivevidharmaṇaḥ vidharmaṇoḥ vidharmaṇām
Locativevidharmaṇi vidharmaṇoḥ vidharmasu

Compound vidharma -

Adverb -vidharma -vidharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria