Declension table of vidharma

Deva

NeuterSingularDualPlural
Nominativevidharmam vidharme vidharmāṇi
Vocativevidharma vidharme vidharmāṇi
Accusativevidharmam vidharme vidharmāṇi
Instrumentalvidharmeṇa vidharmābhyām vidharmaiḥ
Dativevidharmāya vidharmābhyām vidharmebhyaḥ
Ablativevidharmāt vidharmābhyām vidharmebhyaḥ
Genitivevidharmasya vidharmayoḥ vidharmāṇām
Locativevidharme vidharmayoḥ vidharmeṣu

Compound vidharma -

Adverb -vidharmam -vidharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria