Declension table of ?vidhanvan

Deva

MasculineSingularDualPlural
Nominativevidhanvā vidhanvānau vidhanvānaḥ
Vocativevidhanvan vidhanvānau vidhanvānaḥ
Accusativevidhanvānam vidhanvānau vidhanvanaḥ
Instrumentalvidhanvanā vidhanvabhyām vidhanvabhiḥ
Dativevidhanvane vidhanvabhyām vidhanvabhyaḥ
Ablativevidhanvanaḥ vidhanvabhyām vidhanvabhyaḥ
Genitivevidhanvanaḥ vidhanvanoḥ vidhanvanām
Locativevidhanvani vidhanvanoḥ vidhanvasu

Compound vidhanva -

Adverb -vidhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria