Declension table of ?vidhanuṣkā

Deva

FeminineSingularDualPlural
Nominativevidhanuṣkā vidhanuṣke vidhanuṣkāḥ
Vocativevidhanuṣke vidhanuṣke vidhanuṣkāḥ
Accusativevidhanuṣkām vidhanuṣke vidhanuṣkāḥ
Instrumentalvidhanuṣkayā vidhanuṣkābhyām vidhanuṣkābhiḥ
Dativevidhanuṣkāyai vidhanuṣkābhyām vidhanuṣkābhyaḥ
Ablativevidhanuṣkāyāḥ vidhanuṣkābhyām vidhanuṣkābhyaḥ
Genitivevidhanuṣkāyāḥ vidhanuṣkayoḥ vidhanuṣkāṇām
Locativevidhanuṣkāyām vidhanuṣkayoḥ vidhanuṣkāsu

Adverb -vidhanuṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria