Declension table of ?vidhanuṣka

Deva

MasculineSingularDualPlural
Nominativevidhanuṣkaḥ vidhanuṣkau vidhanuṣkāḥ
Vocativevidhanuṣka vidhanuṣkau vidhanuṣkāḥ
Accusativevidhanuṣkam vidhanuṣkau vidhanuṣkān
Instrumentalvidhanuṣkeṇa vidhanuṣkābhyām vidhanuṣkaiḥ vidhanuṣkebhiḥ
Dativevidhanuṣkāya vidhanuṣkābhyām vidhanuṣkebhyaḥ
Ablativevidhanuṣkāt vidhanuṣkābhyām vidhanuṣkebhyaḥ
Genitivevidhanuṣkasya vidhanuṣkayoḥ vidhanuṣkāṇām
Locativevidhanuṣke vidhanuṣkayoḥ vidhanuṣkeṣu

Compound vidhanuṣka -

Adverb -vidhanuṣkam -vidhanuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria