Declension table of ?vidhanatā

Deva

FeminineSingularDualPlural
Nominativevidhanatā vidhanate vidhanatāḥ
Vocativevidhanate vidhanate vidhanatāḥ
Accusativevidhanatām vidhanate vidhanatāḥ
Instrumentalvidhanatayā vidhanatābhyām vidhanatābhiḥ
Dativevidhanatāyai vidhanatābhyām vidhanatābhyaḥ
Ablativevidhanatāyāḥ vidhanatābhyām vidhanatābhyaḥ
Genitivevidhanatāyāḥ vidhanatayoḥ vidhanatānām
Locativevidhanatāyām vidhanatayoḥ vidhanatāsu

Adverb -vidhanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria