Declension table of vidhāyaka

Deva

MasculineSingularDualPlural
Nominativevidhāyakaḥ vidhāyakau vidhāyakāḥ
Vocativevidhāyaka vidhāyakau vidhāyakāḥ
Accusativevidhāyakam vidhāyakau vidhāyakān
Instrumentalvidhāyakena vidhāyakābhyām vidhāyakaiḥ
Dativevidhāyakāya vidhāyakābhyām vidhāyakebhyaḥ
Ablativevidhāyakāt vidhāyakābhyām vidhāyakebhyaḥ
Genitivevidhāyakasya vidhāyakayoḥ vidhāyakānām
Locativevidhāyake vidhāyakayoḥ vidhāyakeṣu

Compound vidhāyaka -

Adverb -vidhāyakam -vidhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria