Declension table of ?vidhāvitā

Deva

FeminineSingularDualPlural
Nominativevidhāvitā vidhāvite vidhāvitāḥ
Vocativevidhāvite vidhāvite vidhāvitāḥ
Accusativevidhāvitām vidhāvite vidhāvitāḥ
Instrumentalvidhāvitayā vidhāvitābhyām vidhāvitābhiḥ
Dativevidhāvitāyai vidhāvitābhyām vidhāvitābhyaḥ
Ablativevidhāvitāyāḥ vidhāvitābhyām vidhāvitābhyaḥ
Genitivevidhāvitāyāḥ vidhāvitayoḥ vidhāvitānām
Locativevidhāvitāyām vidhāvitayoḥ vidhāvitāsu

Adverb -vidhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria