Declension table of ?vidhāvita

Deva

NeuterSingularDualPlural
Nominativevidhāvitam vidhāvite vidhāvitāni
Vocativevidhāvita vidhāvite vidhāvitāni
Accusativevidhāvitam vidhāvite vidhāvitāni
Instrumentalvidhāvitena vidhāvitābhyām vidhāvitaiḥ
Dativevidhāvitāya vidhāvitābhyām vidhāvitebhyaḥ
Ablativevidhāvitāt vidhāvitābhyām vidhāvitebhyaḥ
Genitivevidhāvitasya vidhāvitayoḥ vidhāvitānām
Locativevidhāvite vidhāvitayoḥ vidhāviteṣu

Compound vidhāvita -

Adverb -vidhāvitam -vidhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria