Declension table of ?vidhāvita

Deva

MasculineSingularDualPlural
Nominativevidhāvitaḥ vidhāvitau vidhāvitāḥ
Vocativevidhāvita vidhāvitau vidhāvitāḥ
Accusativevidhāvitam vidhāvitau vidhāvitān
Instrumentalvidhāvitena vidhāvitābhyām vidhāvitaiḥ vidhāvitebhiḥ
Dativevidhāvitāya vidhāvitābhyām vidhāvitebhyaḥ
Ablativevidhāvitāt vidhāvitābhyām vidhāvitebhyaḥ
Genitivevidhāvitasya vidhāvitayoḥ vidhāvitānām
Locativevidhāvite vidhāvitayoḥ vidhāviteṣu

Compound vidhāvita -

Adverb -vidhāvitam -vidhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria