Declension table of ?vidhātavya

Deva

MasculineSingularDualPlural
Nominativevidhātavyaḥ vidhātavyau vidhātavyāḥ
Vocativevidhātavya vidhātavyau vidhātavyāḥ
Accusativevidhātavyam vidhātavyau vidhātavyān
Instrumentalvidhātavyena vidhātavyābhyām vidhātavyaiḥ vidhātavyebhiḥ
Dativevidhātavyāya vidhātavyābhyām vidhātavyebhyaḥ
Ablativevidhātavyāt vidhātavyābhyām vidhātavyebhyaḥ
Genitivevidhātavyasya vidhātavyayoḥ vidhātavyānām
Locativevidhātavye vidhātavyayoḥ vidhātavyeṣu

Compound vidhātavya -

Adverb -vidhātavyam -vidhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria