Declension table of ?vidhātā

Deva

FeminineSingularDualPlural
Nominativevidhātā vidhāte vidhātāḥ
Vocativevidhāte vidhāte vidhātāḥ
Accusativevidhātām vidhāte vidhātāḥ
Instrumentalvidhātayā vidhātābhyām vidhātābhiḥ
Dativevidhātāyai vidhātābhyām vidhātābhyaḥ
Ablativevidhātāyāḥ vidhātābhyām vidhātābhyaḥ
Genitivevidhātāyāḥ vidhātayoḥ vidhātānām
Locativevidhātāyām vidhātayoḥ vidhātāsu

Adverb -vidhātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria