Declension table of ?vidhātṛkā

Deva

FeminineSingularDualPlural
Nominativevidhātṛkā vidhātṛke vidhātṛkāḥ
Vocativevidhātṛke vidhātṛke vidhātṛkāḥ
Accusativevidhātṛkām vidhātṛke vidhātṛkāḥ
Instrumentalvidhātṛkayā vidhātṛkābhyām vidhātṛkābhiḥ
Dativevidhātṛkāyai vidhātṛkābhyām vidhātṛkābhyaḥ
Ablativevidhātṛkāyāḥ vidhātṛkābhyām vidhātṛkābhyaḥ
Genitivevidhātṛkāyāḥ vidhātṛkayoḥ vidhātṛkāṇām
Locativevidhātṛkāyām vidhātṛkayoḥ vidhātṛkāsu

Adverb -vidhātṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria