Declension table of vidhātṛ

Deva

NeuterSingularDualPlural
Nominativevidhātṛ vidhātṛṇī vidhātṝṇi
Vocativevidhātṛ vidhātṛṇī vidhātṝṇi
Accusativevidhātṛ vidhātṛṇī vidhātṝṇi
Instrumentalvidhātṛṇā vidhātṛbhyām vidhātṛbhiḥ
Dativevidhātṛṇe vidhātṛbhyām vidhātṛbhyaḥ
Ablativevidhātṛṇaḥ vidhātṛbhyām vidhātṛbhyaḥ
Genitivevidhātṛṇaḥ vidhātṛṇoḥ vidhātṝṇām
Locativevidhātṛṇi vidhātṛṇoḥ vidhātṛṣu

Compound vidhātṛ -

Adverb -vidhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria