Declension table of ?vidhārin

Deva

NeuterSingularDualPlural
Nominativevidhāri vidhāriṇī vidhārīṇi
Vocativevidhārin vidhāri vidhāriṇī vidhārīṇi
Accusativevidhāri vidhāriṇī vidhārīṇi
Instrumentalvidhāriṇā vidhāribhyām vidhāribhiḥ
Dativevidhāriṇe vidhāribhyām vidhāribhyaḥ
Ablativevidhāriṇaḥ vidhāribhyām vidhāribhyaḥ
Genitivevidhāriṇaḥ vidhāriṇoḥ vidhāriṇām
Locativevidhāriṇi vidhāriṇoḥ vidhāriṣu

Compound vidhāri -

Adverb -vidhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria