Declension table of ?vidhāriṇī

Deva

FeminineSingularDualPlural
Nominativevidhāriṇī vidhāriṇyau vidhāriṇyaḥ
Vocativevidhāriṇi vidhāriṇyau vidhāriṇyaḥ
Accusativevidhāriṇīm vidhāriṇyau vidhāriṇīḥ
Instrumentalvidhāriṇyā vidhāriṇībhyām vidhāriṇībhiḥ
Dativevidhāriṇyai vidhāriṇībhyām vidhāriṇībhyaḥ
Ablativevidhāriṇyāḥ vidhāriṇībhyām vidhāriṇībhyaḥ
Genitivevidhāriṇyāḥ vidhāriṇyoḥ vidhāriṇīnām
Locativevidhāriṇyām vidhāriṇyoḥ vidhāriṇīṣu

Compound vidhāriṇi - vidhāriṇī -

Adverb -vidhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria