Declension table of ?vidhārayitṛ

Deva

MasculineSingularDualPlural
Nominativevidhārayitā vidhārayitārau vidhārayitāraḥ
Vocativevidhārayitaḥ vidhārayitārau vidhārayitāraḥ
Accusativevidhārayitāram vidhārayitārau vidhārayitṝn
Instrumentalvidhārayitrā vidhārayitṛbhyām vidhārayitṛbhiḥ
Dativevidhārayitre vidhārayitṛbhyām vidhārayitṛbhyaḥ
Ablativevidhārayituḥ vidhārayitṛbhyām vidhārayitṛbhyaḥ
Genitivevidhārayituḥ vidhārayitroḥ vidhārayitṝṇām
Locativevidhārayitari vidhārayitroḥ vidhārayitṛṣu

Compound vidhārayitṛ -

Adverb -vidhārayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria