Declension table of ?vidhāraya

Deva

NeuterSingularDualPlural
Nominativevidhārayam vidhāraye vidhārayāṇi
Vocativevidhāraya vidhāraye vidhārayāṇi
Accusativevidhārayam vidhāraye vidhārayāṇi
Instrumentalvidhārayeṇa vidhārayābhyām vidhārayaiḥ
Dativevidhārayāya vidhārayābhyām vidhārayebhyaḥ
Ablativevidhārayāt vidhārayābhyām vidhārayebhyaḥ
Genitivevidhārayasya vidhārayayoḥ vidhārayāṇām
Locativevidhāraye vidhārayayoḥ vidhārayeṣu

Compound vidhāraya -

Adverb -vidhārayam -vidhārayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria