Declension table of ?vidhāraṇa

Deva

NeuterSingularDualPlural
Nominativevidhāraṇam vidhāraṇe vidhāraṇāni
Vocativevidhāraṇa vidhāraṇe vidhāraṇāni
Accusativevidhāraṇam vidhāraṇe vidhāraṇāni
Instrumentalvidhāraṇena vidhāraṇābhyām vidhāraṇaiḥ
Dativevidhāraṇāya vidhāraṇābhyām vidhāraṇebhyaḥ
Ablativevidhāraṇāt vidhāraṇābhyām vidhāraṇebhyaḥ
Genitivevidhāraṇasya vidhāraṇayoḥ vidhāraṇānām
Locativevidhāraṇe vidhāraṇayoḥ vidhāraṇeṣu

Compound vidhāraṇa -

Adverb -vidhāraṇam -vidhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria