Declension table of ?vidhānokta

Deva

NeuterSingularDualPlural
Nominativevidhānoktam vidhānokte vidhānoktāni
Vocativevidhānokta vidhānokte vidhānoktāni
Accusativevidhānoktam vidhānokte vidhānoktāni
Instrumentalvidhānoktena vidhānoktābhyām vidhānoktaiḥ
Dativevidhānoktāya vidhānoktābhyām vidhānoktebhyaḥ
Ablativevidhānoktāt vidhānoktābhyām vidhānoktebhyaḥ
Genitivevidhānoktasya vidhānoktayoḥ vidhānoktānām
Locativevidhānokte vidhānoktayoḥ vidhānokteṣu

Compound vidhānokta -

Adverb -vidhānoktam -vidhānoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria