Declension table of ?vidhānī

Deva

FeminineSingularDualPlural
Nominativevidhānī vidhānyau vidhānyaḥ
Vocativevidhāni vidhānyau vidhānyaḥ
Accusativevidhānīm vidhānyau vidhānīḥ
Instrumentalvidhānyā vidhānībhyām vidhānībhiḥ
Dativevidhānyai vidhānībhyām vidhānībhyaḥ
Ablativevidhānyāḥ vidhānībhyām vidhānībhyaḥ
Genitivevidhānyāḥ vidhānyoḥ vidhānīnām
Locativevidhānyām vidhānyoḥ vidhānīṣu

Compound vidhāni - vidhānī -

Adverb -vidhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria