Declension table of ?vidhānayukta

Deva

NeuterSingularDualPlural
Nominativevidhānayuktam vidhānayukte vidhānayuktāni
Vocativevidhānayukta vidhānayukte vidhānayuktāni
Accusativevidhānayuktam vidhānayukte vidhānayuktāni
Instrumentalvidhānayuktena vidhānayuktābhyām vidhānayuktaiḥ
Dativevidhānayuktāya vidhānayuktābhyām vidhānayuktebhyaḥ
Ablativevidhānayuktāt vidhānayuktābhyām vidhānayuktebhyaḥ
Genitivevidhānayuktasya vidhānayuktayoḥ vidhānayuktānām
Locativevidhānayukte vidhānayuktayoḥ vidhānayukteṣu

Compound vidhānayukta -

Adverb -vidhānayuktam -vidhānayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria