Declension table of ?vidhānayukta

Deva

MasculineSingularDualPlural
Nominativevidhānayuktaḥ vidhānayuktau vidhānayuktāḥ
Vocativevidhānayukta vidhānayuktau vidhānayuktāḥ
Accusativevidhānayuktam vidhānayuktau vidhānayuktān
Instrumentalvidhānayuktena vidhānayuktābhyām vidhānayuktaiḥ vidhānayuktebhiḥ
Dativevidhānayuktāya vidhānayuktābhyām vidhānayuktebhyaḥ
Ablativevidhānayuktāt vidhānayuktābhyām vidhānayuktebhyaḥ
Genitivevidhānayuktasya vidhānayuktayoḥ vidhānayuktānām
Locativevidhānayukte vidhānayuktayoḥ vidhānayukteṣu

Compound vidhānayukta -

Adverb -vidhānayuktam -vidhānayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria