Declension table of ?vidhānasaptamī

Deva

FeminineSingularDualPlural
Nominativevidhānasaptamī vidhānasaptamyau vidhānasaptamyaḥ
Vocativevidhānasaptami vidhānasaptamyau vidhānasaptamyaḥ
Accusativevidhānasaptamīm vidhānasaptamyau vidhānasaptamīḥ
Instrumentalvidhānasaptamyā vidhānasaptamībhyām vidhānasaptamībhiḥ
Dativevidhānasaptamyai vidhānasaptamībhyām vidhānasaptamībhyaḥ
Ablativevidhānasaptamyāḥ vidhānasaptamībhyām vidhānasaptamībhyaḥ
Genitivevidhānasaptamyāḥ vidhānasaptamyoḥ vidhānasaptamīnām
Locativevidhānasaptamyām vidhānasaptamyoḥ vidhānasaptamīṣu

Compound vidhānasaptami - vidhānasaptamī -

Adverb -vidhānasaptami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria