Declension table of ?vidhānaratna

Deva

NeuterSingularDualPlural
Nominativevidhānaratnam vidhānaratne vidhānaratnāni
Vocativevidhānaratna vidhānaratne vidhānaratnāni
Accusativevidhānaratnam vidhānaratne vidhānaratnāni
Instrumentalvidhānaratnena vidhānaratnābhyām vidhānaratnaiḥ
Dativevidhānaratnāya vidhānaratnābhyām vidhānaratnebhyaḥ
Ablativevidhānaratnāt vidhānaratnābhyām vidhānaratnebhyaḥ
Genitivevidhānaratnasya vidhānaratnayoḥ vidhānaratnānām
Locativevidhānaratne vidhānaratnayoḥ vidhānaratneṣu

Compound vidhānaratna -

Adverb -vidhānaratnam -vidhānaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria