Declension table of ?vidhānarahasya

Deva

NeuterSingularDualPlural
Nominativevidhānarahasyam vidhānarahasye vidhānarahasyāni
Vocativevidhānarahasya vidhānarahasye vidhānarahasyāni
Accusativevidhānarahasyam vidhānarahasye vidhānarahasyāni
Instrumentalvidhānarahasyena vidhānarahasyābhyām vidhānarahasyaiḥ
Dativevidhānarahasyāya vidhānarahasyābhyām vidhānarahasyebhyaḥ
Ablativevidhānarahasyāt vidhānarahasyābhyām vidhānarahasyebhyaḥ
Genitivevidhānarahasyasya vidhānarahasyayoḥ vidhānarahasyānām
Locativevidhānarahasye vidhānarahasyayoḥ vidhānarahasyeṣu

Compound vidhānarahasya -

Adverb -vidhānarahasyam -vidhānarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria