Declension table of ?vidhānakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativevidhānakhaṇḍam vidhānakhaṇḍe vidhānakhaṇḍāni
Vocativevidhānakhaṇḍa vidhānakhaṇḍe vidhānakhaṇḍāni
Accusativevidhānakhaṇḍam vidhānakhaṇḍe vidhānakhaṇḍāni
Instrumentalvidhānakhaṇḍena vidhānakhaṇḍābhyām vidhānakhaṇḍaiḥ
Dativevidhānakhaṇḍāya vidhānakhaṇḍābhyām vidhānakhaṇḍebhyaḥ
Ablativevidhānakhaṇḍāt vidhānakhaṇḍābhyām vidhānakhaṇḍebhyaḥ
Genitivevidhānakhaṇḍasya vidhānakhaṇḍayoḥ vidhānakhaṇḍānām
Locativevidhānakhaṇḍe vidhānakhaṇḍayoḥ vidhānakhaṇḍeṣu

Compound vidhānakhaṇḍa -

Adverb -vidhānakhaṇḍam -vidhānakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria