Declension table of ?vidhānakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativevidhānakhaṇḍaḥ vidhānakhaṇḍau vidhānakhaṇḍāḥ
Vocativevidhānakhaṇḍa vidhānakhaṇḍau vidhānakhaṇḍāḥ
Accusativevidhānakhaṇḍam vidhānakhaṇḍau vidhānakhaṇḍān
Instrumentalvidhānakhaṇḍena vidhānakhaṇḍābhyām vidhānakhaṇḍaiḥ vidhānakhaṇḍebhiḥ
Dativevidhānakhaṇḍāya vidhānakhaṇḍābhyām vidhānakhaṇḍebhyaḥ
Ablativevidhānakhaṇḍāt vidhānakhaṇḍābhyām vidhānakhaṇḍebhyaḥ
Genitivevidhānakhaṇḍasya vidhānakhaṇḍayoḥ vidhānakhaṇḍānām
Locativevidhānakhaṇḍe vidhānakhaṇḍayoḥ vidhānakhaṇḍeṣu

Compound vidhānakhaṇḍa -

Adverb -vidhānakhaṇḍam -vidhānakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria