Declension table of ?vidhānakā

Deva

FeminineSingularDualPlural
Nominativevidhānakā vidhānake vidhānakāḥ
Vocativevidhānake vidhānake vidhānakāḥ
Accusativevidhānakām vidhānake vidhānakāḥ
Instrumentalvidhānakayā vidhānakābhyām vidhānakābhiḥ
Dativevidhānakāyai vidhānakābhyām vidhānakābhyaḥ
Ablativevidhānakāyāḥ vidhānakābhyām vidhānakābhyaḥ
Genitivevidhānakāyāḥ vidhānakayoḥ vidhānakānām
Locativevidhānakāyām vidhānakayoḥ vidhānakāsu

Adverb -vidhānakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria