Declension table of ?vidhānaka

Deva

NeuterSingularDualPlural
Nominativevidhānakam vidhānake vidhānakāni
Vocativevidhānaka vidhānake vidhānakāni
Accusativevidhānakam vidhānake vidhānakāni
Instrumentalvidhānakena vidhānakābhyām vidhānakaiḥ
Dativevidhānakāya vidhānakābhyām vidhānakebhyaḥ
Ablativevidhānakāt vidhānakābhyām vidhānakebhyaḥ
Genitivevidhānakasya vidhānakayoḥ vidhānakānām
Locativevidhānake vidhānakayoḥ vidhānakeṣu

Compound vidhānaka -

Adverb -vidhānakam -vidhānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria