Declension table of ?vidhānajña

Deva

NeuterSingularDualPlural
Nominativevidhānajñam vidhānajñe vidhānajñāni
Vocativevidhānajña vidhānajñe vidhānajñāni
Accusativevidhānajñam vidhānajñe vidhānajñāni
Instrumentalvidhānajñena vidhānajñābhyām vidhānajñaiḥ
Dativevidhānajñāya vidhānajñābhyām vidhānajñebhyaḥ
Ablativevidhānajñāt vidhānajñābhyām vidhānajñebhyaḥ
Genitivevidhānajñasya vidhānajñayoḥ vidhānajñānām
Locativevidhānajñe vidhānajñayoḥ vidhānajñeṣu

Compound vidhānajña -

Adverb -vidhānajñam -vidhānajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria