Declension table of ?vidhānajña

Deva

MasculineSingularDualPlural
Nominativevidhānajñaḥ vidhānajñau vidhānajñāḥ
Vocativevidhānajña vidhānajñau vidhānajñāḥ
Accusativevidhānajñam vidhānajñau vidhānajñān
Instrumentalvidhānajñena vidhānajñābhyām vidhānajñaiḥ vidhānajñebhiḥ
Dativevidhānajñāya vidhānajñābhyām vidhānajñebhyaḥ
Ablativevidhānajñāt vidhānajñābhyām vidhānajñebhyaḥ
Genitivevidhānajñasya vidhānajñayoḥ vidhānajñānām
Locativevidhānajñe vidhānajñayoḥ vidhānajñeṣu

Compound vidhānajña -

Adverb -vidhānajñam -vidhānajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria