Declension table of ?vidhānagumpha

Deva

MasculineSingularDualPlural
Nominativevidhānagumphaḥ vidhānagumphau vidhānagumphāḥ
Vocativevidhānagumpha vidhānagumphau vidhānagumphāḥ
Accusativevidhānagumpham vidhānagumphau vidhānagumphān
Instrumentalvidhānagumphena vidhānagumphābhyām vidhānagumphaiḥ vidhānagumphebhiḥ
Dativevidhānagumphāya vidhānagumphābhyām vidhānagumphebhyaḥ
Ablativevidhānagumphāt vidhānagumphābhyām vidhānagumphebhyaḥ
Genitivevidhānagumphasya vidhānagumphayoḥ vidhānagumphānām
Locativevidhānagumphe vidhānagumphayoḥ vidhānagumpheṣu

Compound vidhānagumpha -

Adverb -vidhānagumpham -vidhānagumphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria