Declension table of ?vidhṛṣṭi

Deva

FeminineSingularDualPlural
Nominativevidhṛṣṭiḥ vidhṛṣṭī vidhṛṣṭayaḥ
Vocativevidhṛṣṭe vidhṛṣṭī vidhṛṣṭayaḥ
Accusativevidhṛṣṭim vidhṛṣṭī vidhṛṣṭīḥ
Instrumentalvidhṛṣṭyā vidhṛṣṭibhyām vidhṛṣṭibhiḥ
Dativevidhṛṣṭyai vidhṛṣṭaye vidhṛṣṭibhyām vidhṛṣṭibhyaḥ
Ablativevidhṛṣṭyāḥ vidhṛṣṭeḥ vidhṛṣṭibhyām vidhṛṣṭibhyaḥ
Genitivevidhṛṣṭyāḥ vidhṛṣṭeḥ vidhṛṣṭyoḥ vidhṛṣṭīnām
Locativevidhṛṣṭyām vidhṛṣṭau vidhṛṣṭyoḥ vidhṛṣṭiṣu

Compound vidhṛṣṭi -

Adverb -vidhṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria