Declension table of ?videśīya

Deva

NeuterSingularDualPlural
Nominativevideśīyam videśīye videśīyāni
Vocativevideśīya videśīye videśīyāni
Accusativevideśīyam videśīye videśīyāni
Instrumentalvideśīyena videśīyābhyām videśīyaiḥ
Dativevideśīyāya videśīyābhyām videśīyebhyaḥ
Ablativevideśīyāt videśīyābhyām videśīyebhyaḥ
Genitivevideśīyasya videśīyayoḥ videśīyānām
Locativevideśīye videśīyayoḥ videśīyeṣu

Compound videśīya -

Adverb -videśīyam -videśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria