Declension table of ?videśīya

Deva

MasculineSingularDualPlural
Nominativevideśīyaḥ videśīyau videśīyāḥ
Vocativevideśīya videśīyau videśīyāḥ
Accusativevideśīyam videśīyau videśīyān
Instrumentalvideśīyena videśīyābhyām videśīyaiḥ
Dativevideśīyāya videśīyābhyām videśīyebhyaḥ
Ablativevideśīyāt videśīyābhyām videśīyebhyaḥ
Genitivevideśīyasya videśīyayoḥ videśīyānām
Locativevideśīye videśīyayoḥ videśīyeṣu

Compound videśīya -

Adverb -videśīyam -videśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria