Declension table of ?videśavāsinī

Deva

FeminineSingularDualPlural
Nominativevideśavāsinī videśavāsinyau videśavāsinyaḥ
Vocativevideśavāsini videśavāsinyau videśavāsinyaḥ
Accusativevideśavāsinīm videśavāsinyau videśavāsinīḥ
Instrumentalvideśavāsinyā videśavāsinībhyām videśavāsinībhiḥ
Dativevideśavāsinyai videśavāsinībhyām videśavāsinībhyaḥ
Ablativevideśavāsinyāḥ videśavāsinībhyām videśavāsinībhyaḥ
Genitivevideśavāsinyāḥ videśavāsinyoḥ videśavāsinīnām
Locativevideśavāsinyām videśavāsinyoḥ videśavāsinīṣu

Compound videśavāsini - videśavāsinī -

Adverb -videśavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria