Declension table of ?videśavāsin

Deva

NeuterSingularDualPlural
Nominativevideśavāsi videśavāsinī videśavāsīni
Vocativevideśavāsin videśavāsi videśavāsinī videśavāsīni
Accusativevideśavāsi videśavāsinī videśavāsīni
Instrumentalvideśavāsinā videśavāsibhyām videśavāsibhiḥ
Dativevideśavāsine videśavāsibhyām videśavāsibhyaḥ
Ablativevideśavāsinaḥ videśavāsibhyām videśavāsibhyaḥ
Genitivevideśavāsinaḥ videśavāsinoḥ videśavāsinām
Locativevideśavāsini videśavāsinoḥ videśavāsiṣu

Compound videśavāsi -

Adverb -videśavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria