Declension table of ?videśavāsa

Deva

MasculineSingularDualPlural
Nominativevideśavāsaḥ videśavāsau videśavāsāḥ
Vocativevideśavāsa videśavāsau videśavāsāḥ
Accusativevideśavāsam videśavāsau videśavāsān
Instrumentalvideśavāsena videśavāsābhyām videśavāsaiḥ videśavāsebhiḥ
Dativevideśavāsāya videśavāsābhyām videśavāsebhyaḥ
Ablativevideśavāsāt videśavāsābhyām videśavāsebhyaḥ
Genitivevideśavāsasya videśavāsayoḥ videśavāsānām
Locativevideśavāse videśavāsayoḥ videśavāseṣu

Compound videśavāsa -

Adverb -videśavāsam -videśavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria