Declension table of ?videśasthā

Deva

FeminineSingularDualPlural
Nominativevideśasthā videśasthe videśasthāḥ
Vocativevideśasthe videśasthe videśasthāḥ
Accusativevideśasthām videśasthe videśasthāḥ
Instrumentalvideśasthayā videśasthābhyām videśasthābhiḥ
Dativevideśasthāyai videśasthābhyām videśasthābhyaḥ
Ablativevideśasthāyāḥ videśasthābhyām videśasthābhyaḥ
Genitivevideśasthāyāḥ videśasthayoḥ videśasthānām
Locativevideśasthāyām videśasthayoḥ videśasthāsu

Adverb -videśastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria