Declension table of ?videśastha

Deva

NeuterSingularDualPlural
Nominativevideśastham videśasthe videśasthāni
Vocativevideśastha videśasthe videśasthāni
Accusativevideśastham videśasthe videśasthāni
Instrumentalvideśasthena videśasthābhyām videśasthaiḥ
Dativevideśasthāya videśasthābhyām videśasthebhyaḥ
Ablativevideśasthāt videśasthābhyām videśasthebhyaḥ
Genitivevideśasthasya videśasthayoḥ videśasthānām
Locativevideśasthe videśasthayoḥ videśastheṣu

Compound videśastha -

Adverb -videśastham -videśasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria