Declension table of ?videśanirata

Deva

MasculineSingularDualPlural
Nominativevideśanirataḥ videśaniratau videśaniratāḥ
Vocativevideśanirata videśaniratau videśaniratāḥ
Accusativevideśaniratam videśaniratau videśaniratān
Instrumentalvideśaniratena videśaniratābhyām videśanirataiḥ
Dativevideśaniratāya videśaniratābhyām videśaniratebhyaḥ
Ablativevideśaniratāt videśaniratābhyām videśaniratebhyaḥ
Genitivevideśaniratasya videśaniratayoḥ videśaniratānām
Locativevideśanirate videśaniratayoḥ videśanirateṣu

Compound videśanirata -

Adverb -videśaniratam -videśaniratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria