Declension table of ?videśagatā

Deva

FeminineSingularDualPlural
Nominativevideśagatā videśagate videśagatāḥ
Vocativevideśagate videśagate videśagatāḥ
Accusativevideśagatām videśagate videśagatāḥ
Instrumentalvideśagatayā videśagatābhyām videśagatābhiḥ
Dativevideśagatāyai videśagatābhyām videśagatābhyaḥ
Ablativevideśagatāyāḥ videśagatābhyām videśagatābhyaḥ
Genitivevideśagatāyāḥ videśagatayoḥ videśagatānām
Locativevideśagatāyām videśagatayoḥ videśagatāsu

Adverb -videśagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria